प्रतिपदाक दिन मां शैलपुत्रीक पूजा

    0
    308

    दिल्ली-मिथिला मिरर: प्रथंम शैलपुत्री च द्वितीयं ब्रह्मचारिणी। तृतीयं चंद्रघण्टेति कूष्माण्डेति चतुर्थकम्।। पंचमं स्कन्दमातेति षष्ठं कात्यायनीति च। सप्तमं कालरात्रीति महागौरीति चाष्टमम्।। नवमं सिद्धिदात्री च नवदुर्गाः प्रकीर्तिताः। उक्तान्येतानि नामानि ब्रह्मणैव महात्मना।। ऊँ जयन्ती मंगला काली भद्रकाली कपालिनी। दुर्गा क्षमा शिवा धात्री स्वाहा स्वधा नमोस्तु ते।। जय त्वं देवि चामुण्डे जय भूतार्तिहारिणि। जय सर्वगते देवि कालिरात्रि नमोऽस्तु ते।। शरणागतदीनार्तपरित्राणपरायणे। सर्वस्यार्तिहरे देवि नारायणि नमोस्तु ते।। सर्वस्वरूपे सर्वेशे सर्वशक्तिसमन्विते। भयेभ्यस्त्राहि नो देवि दुर्गे देवि नमोस्तु ते।। या श्रीः स्वयं सुकृतिनां भवनेष्वलक्ष्मीः पापात्मनां कृतिधियां हृदयेषु बुद्धिः। श्रद्धा सतां कुलजनप्रभवस्य लज्जा तां त्वां नताः स्म परिपालय देवि विश्वम्।। यस्याः प्रभावमतुलं भगवाननन्तो ब्रह्मा हरश्च न हि वक्तुमलं बलं च। स चण्डिकाखिलजगत्परिपालनाय नाशाय चाशुभभयस्य मतिं करोतु।। सर्वावाधाप्रशमनं त्रैलोक्यस्यखिलेश्वरी। एवमेव त्वया कार्यभस्मद्वैििवनाशनम्।।

    रोगानशेषानपहंसि तुष्टा रूष्टा तु कामान् सकलानभीष्ठान्। त्वामाश्रितानां न विपन्नराणां त्वामाश्रिताना ह्याश्रयतां प्रयान्ति।। पत्नीं मनोरमां देहि मनोवृत्तानुसारिणीम्। तारिणीं दुर्गसंसारसागरस्य कुलोद्भवाम्।। देवि प्रपन्नार्तिहरे प्रसीद प्रसीद मातर्जगतोखिलस्य। प्रसीद विश्वेश्वरि पाहि विश्वं त्वामीश्वरी देवि चराचरस्य। देवि प्रसीद परिपालय नारिभीतेर्नित्यं यथासुरवधादधुनैव सद्याः। पापानि सर्वजगतां प्रशमं नयाशु उत्पातपाकजनितांश्य महोपसर्गान्।। शूलेन पाहि नो देवि पाहि ख्रड्गेन चाम्बिके। धण्टास्वनेन नः पाहि चापज्यानिःस्वनेन च।। सर्वाबाधाविर्निमुक्तो धनधान्यसुतान्वितः। मनुष्यो मत्प्रसादेन भविष्यति न संशयः।। विधेहि देवि कल्याणं विधेहि परमां श्रियम्। रूपं देहि जयं देहि यशो द्विषो जहि।। नतेभ्यः सर्वदा भक्त्या चण्डिके दुरितापहे। रूपं देहि जयं देहि यशो देहि द्विषो जहि।। सर्वभूता यदा देवी स्वर्गमुक्तिप्रदायिनी। त्वं स्तुता स्तुतये का वा भवन्तु परमोक्तयः।।